Sanskrit tools

Sanskrit declension


Declension of चिरतर ciratara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरतरः cirataraḥ
चिरतरौ ciratarau
चिरतराः ciratarāḥ
Vocative चिरतर ciratara
चिरतरौ ciratarau
चिरतराः ciratarāḥ
Accusative चिरतरम् cirataram
चिरतरौ ciratarau
चिरतरान् ciratarān
Instrumental चिरतरेण ciratareṇa
चिरतराभ्याम् ciratarābhyām
चिरतरैः cirataraiḥ
Dative चिरतराय ciratarāya
चिरतराभ्याम् ciratarābhyām
चिरतरेभ्यः ciratarebhyaḥ
Ablative चिरतरात् ciratarāt
चिरतराभ्याम् ciratarābhyām
चिरतरेभ्यः ciratarebhyaḥ
Genitive चिरतरस्य ciratarasya
चिरतरयोः ciratarayoḥ
चिरतराणाम् ciratarāṇām
Locative चिरतरे ciratare
चिरतरयोः ciratarayoḥ
चिरतरेषु ciratareṣu