Sanskrit tools

Sanskrit declension


Declension of चिरतरा ciratarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरतरा ciratarā
चिरतरे ciratare
चिरतराः ciratarāḥ
Vocative चिरतरे ciratare
चिरतरे ciratare
चिरतराः ciratarāḥ
Accusative चिरतराम् ciratarām
चिरतरे ciratare
चिरतराः ciratarāḥ
Instrumental चिरतरया ciratarayā
चिरतराभ्याम् ciratarābhyām
चिरतराभिः ciratarābhiḥ
Dative चिरतरायै ciratarāyai
चिरतराभ्याम् ciratarābhyām
चिरतराभ्यः ciratarābhyaḥ
Ablative चिरतरायाः ciratarāyāḥ
चिरतराभ्याम् ciratarābhyām
चिरतराभ्यः ciratarābhyaḥ
Genitive चिरतरायाः ciratarāyāḥ
चिरतरयोः ciratarayoḥ
चिरतराणाम् ciratarāṇām
Locative चिरतरायाम् ciratarāyām
चिरतरयोः ciratarayoḥ
चिरतरासु ciratarāsu