Singular | Dual | Plural | |
Nominative |
चिरतरा
ciratarā |
चिरतरे
ciratare |
चिरतराः
ciratarāḥ |
Vocative |
चिरतरे
ciratare |
चिरतरे
ciratare |
चिरतराः
ciratarāḥ |
Accusative |
चिरतराम्
ciratarām |
चिरतरे
ciratare |
चिरतराः
ciratarāḥ |
Instrumental |
चिरतरया
ciratarayā |
चिरतराभ्याम्
ciratarābhyām |
चिरतराभिः
ciratarābhiḥ |
Dative |
चिरतरायै
ciratarāyai |
चिरतराभ्याम्
ciratarābhyām |
चिरतराभ्यः
ciratarābhyaḥ |
Ablative |
चिरतरायाः
ciratarāyāḥ |
चिरतराभ्याम्
ciratarābhyām |
चिरतराभ्यः
ciratarābhyaḥ |
Genitive |
चिरतरायाः
ciratarāyāḥ |
चिरतरयोः
ciratarayoḥ |
चिरतराणाम्
ciratarāṇām |
Locative |
चिरतरायाम्
ciratarāyām |
चिरतरयोः
ciratarayoḥ |
चिरतरासु
ciratarāsu |