Singular | Dual | Plural | |
Nominative |
चिरता
ciratā |
चिरते
cirate |
चिरताः
ciratāḥ |
Vocative |
चिरते
cirate |
चिरते
cirate |
चिरताः
ciratāḥ |
Accusative |
चिरताम्
ciratām |
चिरते
cirate |
चिरताः
ciratāḥ |
Instrumental |
चिरतया
ciratayā |
चिरताभ्याम्
ciratābhyām |
चिरताभिः
ciratābhiḥ |
Dative |
चिरतायै
ciratāyai |
चिरताभ्याम्
ciratābhyām |
चिरताभ्यः
ciratābhyaḥ |
Ablative |
चिरतायाः
ciratāyāḥ |
चिरताभ्याम्
ciratābhyām |
चिरताभ्यः
ciratābhyaḥ |
Genitive |
चिरतायाः
ciratāyāḥ |
चिरतयोः
ciratayoḥ |
चिरतानाम्
ciratānām |
Locative |
चिरतायाम्
ciratāyām |
चिरतयोः
ciratayoḥ |
चिरतासु
ciratāsu |