Sanskrit tools

Sanskrit declension


Declension of चिरता ciratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरता ciratā
चिरते cirate
चिरताः ciratāḥ
Vocative चिरते cirate
चिरते cirate
चिरताः ciratāḥ
Accusative चिरताम् ciratām
चिरते cirate
चिरताः ciratāḥ
Instrumental चिरतया ciratayā
चिरताभ्याम् ciratābhyām
चिरताभिः ciratābhiḥ
Dative चिरतायै ciratāyai
चिरताभ्याम् ciratābhyām
चिरताभ्यः ciratābhyaḥ
Ablative चिरतायाः ciratāyāḥ
चिरताभ्याम् ciratābhyām
चिरताभ्यः ciratābhyaḥ
Genitive चिरतायाः ciratāyāḥ
चिरतयोः ciratayoḥ
चिरतानाम् ciratānām
Locative चिरतायाम् ciratāyām
चिरतयोः ciratayoḥ
चिरतासु ciratāsu