Sanskrit tools

Sanskrit declension


Declension of चिरतिक्ता ciratiktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरतिक्ता ciratiktā
चिरतिक्ते ciratikte
चिरतिक्ताः ciratiktāḥ
Vocative चिरतिक्ते ciratikte
चिरतिक्ते ciratikte
चिरतिक्ताः ciratiktāḥ
Accusative चिरतिक्ताम् ciratiktām
चिरतिक्ते ciratikte
चिरतिक्ताः ciratiktāḥ
Instrumental चिरतिक्तया ciratiktayā
चिरतिक्ताभ्याम् ciratiktābhyām
चिरतिक्ताभिः ciratiktābhiḥ
Dative चिरतिक्तायै ciratiktāyai
चिरतिक्ताभ्याम् ciratiktābhyām
चिरतिक्ताभ्यः ciratiktābhyaḥ
Ablative चिरतिक्तायाः ciratiktāyāḥ
चिरतिक्ताभ्याम् ciratiktābhyām
चिरतिक्ताभ्यः ciratiktābhyaḥ
Genitive चिरतिक्तायाः ciratiktāyāḥ
चिरतिक्तयोः ciratiktayoḥ
चिरतिक्तानाम् ciratiktānām
Locative चिरतिक्तायाम् ciratiktāyām
चिरतिक्तयोः ciratiktayoḥ
चिरतिक्तासु ciratiktāsu