Sanskrit tools

Sanskrit declension


Declension of चिरनिर्गता ciranirgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरनिर्गता ciranirgatā
चिरनिर्गते ciranirgate
चिरनिर्गताः ciranirgatāḥ
Vocative चिरनिर्गते ciranirgate
चिरनिर्गते ciranirgate
चिरनिर्गताः ciranirgatāḥ
Accusative चिरनिर्गताम् ciranirgatām
चिरनिर्गते ciranirgate
चिरनिर्गताः ciranirgatāḥ
Instrumental चिरनिर्गतया ciranirgatayā
चिरनिर्गताभ्याम् ciranirgatābhyām
चिरनिर्गताभिः ciranirgatābhiḥ
Dative चिरनिर्गतायै ciranirgatāyai
चिरनिर्गताभ्याम् ciranirgatābhyām
चिरनिर्गताभ्यः ciranirgatābhyaḥ
Ablative चिरनिर्गतायाः ciranirgatāyāḥ
चिरनिर्गताभ्याम् ciranirgatābhyām
चिरनिर्गताभ्यः ciranirgatābhyaḥ
Genitive चिरनिर्गतायाः ciranirgatāyāḥ
चिरनिर्गतयोः ciranirgatayoḥ
चिरनिर्गतानाम् ciranirgatānām
Locative चिरनिर्गतायाम् ciranirgatāyām
चिरनिर्गतयोः ciranirgatayoḥ
चिरनिर्गतासु ciranirgatāsu