| Singular | Dual | Plural |
| Nominative |
चिरनिविष्टा
ciraniviṣṭā
|
चिरनिविष्टे
ciraniviṣṭe
|
चिरनिविष्टाः
ciraniviṣṭāḥ
|
| Vocative |
चिरनिविष्टे
ciraniviṣṭe
|
चिरनिविष्टे
ciraniviṣṭe
|
चिरनिविष्टाः
ciraniviṣṭāḥ
|
| Accusative |
चिरनिविष्टाम्
ciraniviṣṭām
|
चिरनिविष्टे
ciraniviṣṭe
|
चिरनिविष्टाः
ciraniviṣṭāḥ
|
| Instrumental |
चिरनिविष्टया
ciraniviṣṭayā
|
चिरनिविष्टाभ्याम्
ciraniviṣṭābhyām
|
चिरनिविष्टाभिः
ciraniviṣṭābhiḥ
|
| Dative |
चिरनिविष्टायै
ciraniviṣṭāyai
|
चिरनिविष्टाभ्याम्
ciraniviṣṭābhyām
|
चिरनिविष्टाभ्यः
ciraniviṣṭābhyaḥ
|
| Ablative |
चिरनिविष्टायाः
ciraniviṣṭāyāḥ
|
चिरनिविष्टाभ्याम्
ciraniviṣṭābhyām
|
चिरनिविष्टाभ्यः
ciraniviṣṭābhyaḥ
|
| Genitive |
चिरनिविष्टायाः
ciraniviṣṭāyāḥ
|
चिरनिविष्टयोः
ciraniviṣṭayoḥ
|
चिरनिविष्टानाम्
ciraniviṣṭānām
|
| Locative |
चिरनिविष्टायाम्
ciraniviṣṭāyām
|
चिरनिविष्टयोः
ciraniviṣṭayoḥ
|
चिरनिविष्टासु
ciraniviṣṭāsu
|