Sanskrit tools

Sanskrit declension


Declension of चिरनिविष्टा ciraniviṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरनिविष्टा ciraniviṣṭā
चिरनिविष्टे ciraniviṣṭe
चिरनिविष्टाः ciraniviṣṭāḥ
Vocative चिरनिविष्टे ciraniviṣṭe
चिरनिविष्टे ciraniviṣṭe
चिरनिविष्टाः ciraniviṣṭāḥ
Accusative चिरनिविष्टाम् ciraniviṣṭām
चिरनिविष्टे ciraniviṣṭe
चिरनिविष्टाः ciraniviṣṭāḥ
Instrumental चिरनिविष्टया ciraniviṣṭayā
चिरनिविष्टाभ्याम् ciraniviṣṭābhyām
चिरनिविष्टाभिः ciraniviṣṭābhiḥ
Dative चिरनिविष्टायै ciraniviṣṭāyai
चिरनिविष्टाभ्याम् ciraniviṣṭābhyām
चिरनिविष्टाभ्यः ciraniviṣṭābhyaḥ
Ablative चिरनिविष्टायाः ciraniviṣṭāyāḥ
चिरनिविष्टाभ्याम् ciraniviṣṭābhyām
चिरनिविष्टाभ्यः ciraniviṣṭābhyaḥ
Genitive चिरनिविष्टायाः ciraniviṣṭāyāḥ
चिरनिविष्टयोः ciraniviṣṭayoḥ
चिरनिविष्टानाम् ciraniviṣṭānām
Locative चिरनिविष्टायाम् ciraniviṣṭāyām
चिरनिविष्टयोः ciraniviṣṭayoḥ
चिरनिविष्टासु ciraniviṣṭāsu