Sanskrit tools

Sanskrit declension


Declension of चिरपुष्प cirapuṣpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरपुष्पः cirapuṣpaḥ
चिरपुष्पौ cirapuṣpau
चिरपुष्पाः cirapuṣpāḥ
Vocative चिरपुष्प cirapuṣpa
चिरपुष्पौ cirapuṣpau
चिरपुष्पाः cirapuṣpāḥ
Accusative चिरपुष्पम् cirapuṣpam
चिरपुष्पौ cirapuṣpau
चिरपुष्पान् cirapuṣpān
Instrumental चिरपुष्पेण cirapuṣpeṇa
चिरपुष्पाभ्याम् cirapuṣpābhyām
चिरपुष्पैः cirapuṣpaiḥ
Dative चिरपुष्पाय cirapuṣpāya
चिरपुष्पाभ्याम् cirapuṣpābhyām
चिरपुष्पेभ्यः cirapuṣpebhyaḥ
Ablative चिरपुष्पात् cirapuṣpāt
चिरपुष्पाभ्याम् cirapuṣpābhyām
चिरपुष्पेभ्यः cirapuṣpebhyaḥ
Genitive चिरपुष्पस्य cirapuṣpasya
चिरपुष्पयोः cirapuṣpayoḥ
चिरपुष्पाणाम् cirapuṣpāṇām
Locative चिरपुष्पे cirapuṣpe
चिरपुष्पयोः cirapuṣpayoḥ
चिरपुष्पेषु cirapuṣpeṣu