| Singular | Dual | Plural |
Nominative |
चिरप्रणष्टः
cirapraṇaṣṭaḥ
|
चिरप्रणष्टौ
cirapraṇaṣṭau
|
चिरप्रणष्टाः
cirapraṇaṣṭāḥ
|
Vocative |
चिरप्रणष्ट
cirapraṇaṣṭa
|
चिरप्रणष्टौ
cirapraṇaṣṭau
|
चिरप्रणष्टाः
cirapraṇaṣṭāḥ
|
Accusative |
चिरप्रणष्टम्
cirapraṇaṣṭam
|
चिरप्रणष्टौ
cirapraṇaṣṭau
|
चिरप्रणष्टान्
cirapraṇaṣṭān
|
Instrumental |
चिरप्रणष्टेन
cirapraṇaṣṭena
|
चिरप्रणष्टाभ्याम्
cirapraṇaṣṭābhyām
|
चिरप्रणष्टैः
cirapraṇaṣṭaiḥ
|
Dative |
चिरप्रणष्टाय
cirapraṇaṣṭāya
|
चिरप्रणष्टाभ्याम्
cirapraṇaṣṭābhyām
|
चिरप्रणष्टेभ्यः
cirapraṇaṣṭebhyaḥ
|
Ablative |
चिरप्रणष्टात्
cirapraṇaṣṭāt
|
चिरप्रणष्टाभ्याम्
cirapraṇaṣṭābhyām
|
चिरप्रणष्टेभ्यः
cirapraṇaṣṭebhyaḥ
|
Genitive |
चिरप्रणष्टस्य
cirapraṇaṣṭasya
|
चिरप्रणष्टयोः
cirapraṇaṣṭayoḥ
|
चिरप्रणष्टानाम्
cirapraṇaṣṭānām
|
Locative |
चिरप्रणष्टे
cirapraṇaṣṭe
|
चिरप्रणष्टयोः
cirapraṇaṣṭayoḥ
|
चिरप्रणष्टेषु
cirapraṇaṣṭeṣu
|