Sanskrit tools

Sanskrit declension


Declension of चिरप्रवृत्ता cirapravṛttā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरप्रवृत्ता cirapravṛttā
चिरप्रवृत्ते cirapravṛtte
चिरप्रवृत्ताः cirapravṛttāḥ
Vocative चिरप्रवृत्ते cirapravṛtte
चिरप्रवृत्ते cirapravṛtte
चिरप्रवृत्ताः cirapravṛttāḥ
Accusative चिरप्रवृत्ताम् cirapravṛttām
चिरप्रवृत्ते cirapravṛtte
चिरप्रवृत्ताः cirapravṛttāḥ
Instrumental चिरप्रवृत्तया cirapravṛttayā
चिरप्रवृत्ताभ्याम् cirapravṛttābhyām
चिरप्रवृत्ताभिः cirapravṛttābhiḥ
Dative चिरप्रवृत्तायै cirapravṛttāyai
चिरप्रवृत्ताभ्याम् cirapravṛttābhyām
चिरप्रवृत्ताभ्यः cirapravṛttābhyaḥ
Ablative चिरप्रवृत्तायाः cirapravṛttāyāḥ
चिरप्रवृत्ताभ्याम् cirapravṛttābhyām
चिरप्रवृत्ताभ्यः cirapravṛttābhyaḥ
Genitive चिरप्रवृत्तायाः cirapravṛttāyāḥ
चिरप्रवृत्तयोः cirapravṛttayoḥ
चिरप्रवृत्तानाम् cirapravṛttānām
Locative चिरप्रवृत्तायाम् cirapravṛttāyām
चिरप्रवृत्तयोः cirapravṛttayoḥ
चिरप्रवृत्तासु cirapravṛttāsu