| Singular | Dual | Plural |
Nominative |
चिरप्रवृत्ता
cirapravṛttā
|
चिरप्रवृत्ते
cirapravṛtte
|
चिरप्रवृत्ताः
cirapravṛttāḥ
|
Vocative |
चिरप्रवृत्ते
cirapravṛtte
|
चिरप्रवृत्ते
cirapravṛtte
|
चिरप्रवृत्ताः
cirapravṛttāḥ
|
Accusative |
चिरप्रवृत्ताम्
cirapravṛttām
|
चिरप्रवृत्ते
cirapravṛtte
|
चिरप्रवृत्ताः
cirapravṛttāḥ
|
Instrumental |
चिरप्रवृत्तया
cirapravṛttayā
|
चिरप्रवृत्ताभ्याम्
cirapravṛttābhyām
|
चिरप्रवृत्ताभिः
cirapravṛttābhiḥ
|
Dative |
चिरप्रवृत्तायै
cirapravṛttāyai
|
चिरप्रवृत्ताभ्याम्
cirapravṛttābhyām
|
चिरप्रवृत्ताभ्यः
cirapravṛttābhyaḥ
|
Ablative |
चिरप्रवृत्तायाः
cirapravṛttāyāḥ
|
चिरप्रवृत्ताभ्याम्
cirapravṛttābhyām
|
चिरप्रवृत्ताभ्यः
cirapravṛttābhyaḥ
|
Genitive |
चिरप्रवृत्तायाः
cirapravṛttāyāḥ
|
चिरप्रवृत्तयोः
cirapravṛttayoḥ
|
चिरप्रवृत्तानाम्
cirapravṛttānām
|
Locative |
चिरप्रवृत्तायाम्
cirapravṛttāyām
|
चिरप्रवृत्तयोः
cirapravṛttayoḥ
|
चिरप्रवृत्तासु
cirapravṛttāsu
|