Sanskrit tools

Sanskrit declension


Declension of चिरप्रवृत्त cirapravṛtta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरप्रवृत्तम् cirapravṛttam
चिरप्रवृत्ते cirapravṛtte
चिरप्रवृत्तानि cirapravṛttāni
Vocative चिरप्रवृत्त cirapravṛtta
चिरप्रवृत्ते cirapravṛtte
चिरप्रवृत्तानि cirapravṛttāni
Accusative चिरप्रवृत्तम् cirapravṛttam
चिरप्रवृत्ते cirapravṛtte
चिरप्रवृत्तानि cirapravṛttāni
Instrumental चिरप्रवृत्तेन cirapravṛttena
चिरप्रवृत्ताभ्याम् cirapravṛttābhyām
चिरप्रवृत्तैः cirapravṛttaiḥ
Dative चिरप्रवृत्ताय cirapravṛttāya
चिरप्रवृत्ताभ्याम् cirapravṛttābhyām
चिरप्रवृत्तेभ्यः cirapravṛttebhyaḥ
Ablative चिरप्रवृत्तात् cirapravṛttāt
चिरप्रवृत्ताभ्याम् cirapravṛttābhyām
चिरप्रवृत्तेभ्यः cirapravṛttebhyaḥ
Genitive चिरप्रवृत्तस्य cirapravṛttasya
चिरप्रवृत्तयोः cirapravṛttayoḥ
चिरप्रवृत्तानाम् cirapravṛttānām
Locative चिरप्रवृत्ते cirapravṛtte
चिरप्रवृत्तयोः cirapravṛttayoḥ
चिरप्रवृत्तेषु cirapravṛtteṣu