Sanskrit tools

Sanskrit declension


Declension of चिरबिल्व cirabilva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरबिल्वः cirabilvaḥ
चिरबिल्वौ cirabilvau
चिरबिल्वाः cirabilvāḥ
Vocative चिरबिल्व cirabilva
चिरबिल्वौ cirabilvau
चिरबिल्वाः cirabilvāḥ
Accusative चिरबिल्वम् cirabilvam
चिरबिल्वौ cirabilvau
चिरबिल्वान् cirabilvān
Instrumental चिरबिल्वेन cirabilvena
चिरबिल्वाभ्याम् cirabilvābhyām
चिरबिल्वैः cirabilvaiḥ
Dative चिरबिल्वाय cirabilvāya
चिरबिल्वाभ्याम् cirabilvābhyām
चिरबिल्वेभ्यः cirabilvebhyaḥ
Ablative चिरबिल्वात् cirabilvāt
चिरबिल्वाभ्याम् cirabilvābhyām
चिरबिल्वेभ्यः cirabilvebhyaḥ
Genitive चिरबिल्वस्य cirabilvasya
चिरबिल्वयोः cirabilvayoḥ
चिरबिल्वानाम् cirabilvānām
Locative चिरबिल्वे cirabilve
चिरबिल्वयोः cirabilvayoḥ
चिरबिल्वेषु cirabilveṣu