| Singular | Dual | Plural |
Nominative |
चिरभावी
cirabhāvī
|
चिरभाविणौ
cirabhāviṇau
|
चिरभाविणः
cirabhāviṇaḥ
|
Vocative |
चिरभाविन्
cirabhāvin
|
चिरभाविणौ
cirabhāviṇau
|
चिरभाविणः
cirabhāviṇaḥ
|
Accusative |
चिरभाविणम्
cirabhāviṇam
|
चिरभाविणौ
cirabhāviṇau
|
चिरभाविणः
cirabhāviṇaḥ
|
Instrumental |
चिरभाविणा
cirabhāviṇā
|
चिरभाविभ्याम्
cirabhāvibhyām
|
चिरभाविभिः
cirabhāvibhiḥ
|
Dative |
चिरभाविणे
cirabhāviṇe
|
चिरभाविभ्याम्
cirabhāvibhyām
|
चिरभाविभ्यः
cirabhāvibhyaḥ
|
Ablative |
चिरभाविणः
cirabhāviṇaḥ
|
चिरभाविभ्याम्
cirabhāvibhyām
|
चिरभाविभ्यः
cirabhāvibhyaḥ
|
Genitive |
चिरभाविणः
cirabhāviṇaḥ
|
चिरभाविणोः
cirabhāviṇoḥ
|
चिरभाविणम्
cirabhāviṇam
|
Locative |
चिरभाविणि
cirabhāviṇi
|
चिरभाविणोः
cirabhāviṇoḥ
|
चिरभाविषु
cirabhāviṣu
|