Sanskrit tools

Sanskrit declension


Declension of चिरभाविन् cirabhāvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative चिरभावी cirabhāvī
चिरभाविणौ cirabhāviṇau
चिरभाविणः cirabhāviṇaḥ
Vocative चिरभाविन् cirabhāvin
चिरभाविणौ cirabhāviṇau
चिरभाविणः cirabhāviṇaḥ
Accusative चिरभाविणम् cirabhāviṇam
चिरभाविणौ cirabhāviṇau
चिरभाविणः cirabhāviṇaḥ
Instrumental चिरभाविणा cirabhāviṇā
चिरभाविभ्याम् cirabhāvibhyām
चिरभाविभिः cirabhāvibhiḥ
Dative चिरभाविणे cirabhāviṇe
चिरभाविभ्याम् cirabhāvibhyām
चिरभाविभ्यः cirabhāvibhyaḥ
Ablative चिरभाविणः cirabhāviṇaḥ
चिरभाविभ्याम् cirabhāvibhyām
चिरभाविभ्यः cirabhāvibhyaḥ
Genitive चिरभाविणः cirabhāviṇaḥ
चिरभाविणोः cirabhāviṇoḥ
चिरभाविणम् cirabhāviṇam
Locative चिरभाविणि cirabhāviṇi
चिरभाविणोः cirabhāviṇoḥ
चिरभाविषु cirabhāviṣu