| Singular | Dual | Plural |
| Nominative |
चिरभावी
cirabhāvī
|
चिरभाविणौ
cirabhāviṇau
|
चिरभाविणः
cirabhāviṇaḥ
|
| Vocative |
चिरभाविन्
cirabhāvin
|
चिरभाविणौ
cirabhāviṇau
|
चिरभाविणः
cirabhāviṇaḥ
|
| Accusative |
चिरभाविणम्
cirabhāviṇam
|
चिरभाविणौ
cirabhāviṇau
|
चिरभाविणः
cirabhāviṇaḥ
|
| Instrumental |
चिरभाविणा
cirabhāviṇā
|
चिरभाविभ्याम्
cirabhāvibhyām
|
चिरभाविभिः
cirabhāvibhiḥ
|
| Dative |
चिरभाविणे
cirabhāviṇe
|
चिरभाविभ्याम्
cirabhāvibhyām
|
चिरभाविभ्यः
cirabhāvibhyaḥ
|
| Ablative |
चिरभाविणः
cirabhāviṇaḥ
|
चिरभाविभ्याम्
cirabhāvibhyām
|
चिरभाविभ्यः
cirabhāvibhyaḥ
|
| Genitive |
चिरभाविणः
cirabhāviṇaḥ
|
चिरभाविणोः
cirabhāviṇoḥ
|
चिरभाविणम्
cirabhāviṇam
|
| Locative |
चिरभाविणि
cirabhāviṇi
|
चिरभाविणोः
cirabhāviṇoḥ
|
चिरभाविषु
cirabhāviṣu
|