Sanskrit tools

Sanskrit declension


Declension of चिरमित्र ciramitra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरमित्रम् ciramitram
चिरमित्रे ciramitre
चिरमित्राणि ciramitrāṇi
Vocative चिरमित्र ciramitra
चिरमित्रे ciramitre
चिरमित्राणि ciramitrāṇi
Accusative चिरमित्रम् ciramitram
चिरमित्रे ciramitre
चिरमित्राणि ciramitrāṇi
Instrumental चिरमित्रेण ciramitreṇa
चिरमित्राभ्याम् ciramitrābhyām
चिरमित्रैः ciramitraiḥ
Dative चिरमित्राय ciramitrāya
चिरमित्राभ्याम् ciramitrābhyām
चिरमित्रेभ्यः ciramitrebhyaḥ
Ablative चिरमित्रात् ciramitrāt
चिरमित्राभ्याम् ciramitrābhyām
चिरमित्रेभ्यः ciramitrebhyaḥ
Genitive चिरमित्रस्य ciramitrasya
चिरमित्रयोः ciramitrayoḥ
चिरमित्राणाम् ciramitrāṇām
Locative चिरमित्रे ciramitre
चिरमित्रयोः ciramitrayoḥ
चिरमित्रेषु ciramitreṣu