Sanskrit tools

Sanskrit declension


Declension of चिरयाता cirayātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरयाता cirayātā
चिरयाते cirayāte
चिरयाताः cirayātāḥ
Vocative चिरयाते cirayāte
चिरयाते cirayāte
चिरयाताः cirayātāḥ
Accusative चिरयाताम् cirayātām
चिरयाते cirayāte
चिरयाताः cirayātāḥ
Instrumental चिरयातया cirayātayā
चिरयाताभ्याम् cirayātābhyām
चिरयाताभिः cirayātābhiḥ
Dative चिरयातायै cirayātāyai
चिरयाताभ्याम् cirayātābhyām
चिरयाताभ्यः cirayātābhyaḥ
Ablative चिरयातायाः cirayātāyāḥ
चिरयाताभ्याम् cirayātābhyām
चिरयाताभ्यः cirayātābhyaḥ
Genitive चिरयातायाः cirayātāyāḥ
चिरयातयोः cirayātayoḥ
चिरयातानाम् cirayātānām
Locative चिरयातायाम् cirayātāyām
चिरयातयोः cirayātayoḥ
चिरयातासु cirayātāsu