Singular | Dual | Plural | |
Nominative |
चिरयाता
cirayātā |
चिरयाते
cirayāte |
चिरयाताः
cirayātāḥ |
Vocative |
चिरयाते
cirayāte |
चिरयाते
cirayāte |
चिरयाताः
cirayātāḥ |
Accusative |
चिरयाताम्
cirayātām |
चिरयाते
cirayāte |
चिरयाताः
cirayātāḥ |
Instrumental |
चिरयातया
cirayātayā |
चिरयाताभ्याम्
cirayātābhyām |
चिरयाताभिः
cirayātābhiḥ |
Dative |
चिरयातायै
cirayātāyai |
चिरयाताभ्याम्
cirayātābhyām |
चिरयाताभ्यः
cirayātābhyaḥ |
Ablative |
चिरयातायाः
cirayātāyāḥ |
चिरयाताभ्याम्
cirayātābhyām |
चिरयाताभ्यः
cirayātābhyaḥ |
Genitive |
चिरयातायाः
cirayātāyāḥ |
चिरयातयोः
cirayātayoḥ |
चिरयातानाम्
cirayātānām |
Locative |
चिरयातायाम्
cirayātāyām |
चिरयातयोः
cirayātayoḥ |
चिरयातासु
cirayātāsu |