| Singular | Dual | Plural |
| Nominative |
चिरयाता
cirayātā
|
चिरयाते
cirayāte
|
चिरयाताः
cirayātāḥ
|
| Vocative |
चिरयाते
cirayāte
|
चिरयाते
cirayāte
|
चिरयाताः
cirayātāḥ
|
| Accusative |
चिरयाताम्
cirayātām
|
चिरयाते
cirayāte
|
चिरयाताः
cirayātāḥ
|
| Instrumental |
चिरयातया
cirayātayā
|
चिरयाताभ्याम्
cirayātābhyām
|
चिरयाताभिः
cirayātābhiḥ
|
| Dative |
चिरयातायै
cirayātāyai
|
चिरयाताभ्याम्
cirayātābhyām
|
चिरयाताभ्यः
cirayātābhyaḥ
|
| Ablative |
चिरयातायाः
cirayātāyāḥ
|
चिरयाताभ्याम्
cirayātābhyām
|
चिरयाताभ्यः
cirayātābhyaḥ
|
| Genitive |
चिरयातायाः
cirayātāyāḥ
|
चिरयातयोः
cirayātayoḥ
|
चिरयातानाम्
cirayātānām
|
| Locative |
चिरयातायाम्
cirayātāyām
|
चिरयातयोः
cirayātayoḥ
|
चिरयातासु
cirayātāsu
|