Sanskrit tools

Sanskrit declension


Declension of चिरयात cirayāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरयातम् cirayātam
चिरयाते cirayāte
चिरयातानि cirayātāni
Vocative चिरयात cirayāta
चिरयाते cirayāte
चिरयातानि cirayātāni
Accusative चिरयातम् cirayātam
चिरयाते cirayāte
चिरयातानि cirayātāni
Instrumental चिरयातेन cirayātena
चिरयाताभ्याम् cirayātābhyām
चिरयातैः cirayātaiḥ
Dative चिरयाताय cirayātāya
चिरयाताभ्याम् cirayātābhyām
चिरयातेभ्यः cirayātebhyaḥ
Ablative चिरयातात् cirayātāt
चिरयाताभ्याम् cirayātābhyām
चिरयातेभ्यः cirayātebhyaḥ
Genitive चिरयातस्य cirayātasya
चिरयातयोः cirayātayoḥ
चिरयातानाम् cirayātānām
Locative चिरयाते cirayāte
चिरयातयोः cirayātayoḥ
चिरयातेषु cirayāteṣu