Sanskrit tools

Sanskrit declension


Declension of चिररात्रेप्सित cirarātrepsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिररात्रेप्सितः cirarātrepsitaḥ
चिररात्रेप्सितौ cirarātrepsitau
चिररात्रेप्सिताः cirarātrepsitāḥ
Vocative चिररात्रेप्सित cirarātrepsita
चिररात्रेप्सितौ cirarātrepsitau
चिररात्रेप्सिताः cirarātrepsitāḥ
Accusative चिररात्रेप्सितम् cirarātrepsitam
चिररात्रेप्सितौ cirarātrepsitau
चिररात्रेप्सितान् cirarātrepsitān
Instrumental चिररात्रेप्सितेन cirarātrepsitena
चिररात्रेप्सिताभ्याम् cirarātrepsitābhyām
चिररात्रेप्सितैः cirarātrepsitaiḥ
Dative चिररात्रेप्सिताय cirarātrepsitāya
चिररात्रेप्सिताभ्याम् cirarātrepsitābhyām
चिररात्रेप्सितेभ्यः cirarātrepsitebhyaḥ
Ablative चिररात्रेप्सितात् cirarātrepsitāt
चिररात्रेप्सिताभ्याम् cirarātrepsitābhyām
चिररात्रेप्सितेभ्यः cirarātrepsitebhyaḥ
Genitive चिररात्रेप्सितस्य cirarātrepsitasya
चिररात्रेप्सितयोः cirarātrepsitayoḥ
चिररात्रेप्सितानाम् cirarātrepsitānām
Locative चिररात्रेप्सिते cirarātrepsite
चिररात्रेप्सितयोः cirarātrepsitayoḥ
चिररात्रेप्सितेषु cirarātrepsiteṣu