| Singular | Dual | Plural |
Nominative |
चिररात्रोषितम्
cirarātroṣitam
|
चिररात्रोषिते
cirarātroṣite
|
चिररात्रोषितानि
cirarātroṣitāni
|
Vocative |
चिररात्रोषित
cirarātroṣita
|
चिररात्रोषिते
cirarātroṣite
|
चिररात्रोषितानि
cirarātroṣitāni
|
Accusative |
चिररात्रोषितम्
cirarātroṣitam
|
चिररात्रोषिते
cirarātroṣite
|
चिररात्रोषितानि
cirarātroṣitāni
|
Instrumental |
चिररात्रोषितेन
cirarātroṣitena
|
चिररात्रोषिताभ्याम्
cirarātroṣitābhyām
|
चिररात्रोषितैः
cirarātroṣitaiḥ
|
Dative |
चिररात्रोषिताय
cirarātroṣitāya
|
चिररात्रोषिताभ्याम्
cirarātroṣitābhyām
|
चिररात्रोषितेभ्यः
cirarātroṣitebhyaḥ
|
Ablative |
चिररात्रोषितात्
cirarātroṣitāt
|
चिररात्रोषिताभ्याम्
cirarātroṣitābhyām
|
चिररात्रोषितेभ्यः
cirarātroṣitebhyaḥ
|
Genitive |
चिररात्रोषितस्य
cirarātroṣitasya
|
चिररात्रोषितयोः
cirarātroṣitayoḥ
|
चिररात्रोषितानाम्
cirarātroṣitānām
|
Locative |
चिररात्रोषिते
cirarātroṣite
|
चिररात्रोषितयोः
cirarātroṣitayoḥ
|
चिररात्रोषितेषु
cirarātroṣiteṣu
|