Sanskrit tools

Sanskrit declension


Declension of चिररात्रोषित cirarātroṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिररात्रोषितम् cirarātroṣitam
चिररात्रोषिते cirarātroṣite
चिररात्रोषितानि cirarātroṣitāni
Vocative चिररात्रोषित cirarātroṣita
चिररात्रोषिते cirarātroṣite
चिररात्रोषितानि cirarātroṣitāni
Accusative चिररात्रोषितम् cirarātroṣitam
चिररात्रोषिते cirarātroṣite
चिररात्रोषितानि cirarātroṣitāni
Instrumental चिररात्रोषितेन cirarātroṣitena
चिररात्रोषिताभ्याम् cirarātroṣitābhyām
चिररात्रोषितैः cirarātroṣitaiḥ
Dative चिररात्रोषिताय cirarātroṣitāya
चिररात्रोषिताभ्याम् cirarātroṣitābhyām
चिररात्रोषितेभ्यः cirarātroṣitebhyaḥ
Ablative चिररात्रोषितात् cirarātroṣitāt
चिररात्रोषिताभ्याम् cirarātroṣitābhyām
चिररात्रोषितेभ्यः cirarātroṣitebhyaḥ
Genitive चिररात्रोषितस्य cirarātroṣitasya
चिररात्रोषितयोः cirarātroṣitayoḥ
चिररात्रोषितानाम् cirarātroṣitānām
Locative चिररात्रोषिते cirarātroṣite
चिररात्रोषितयोः cirarātroṣitayoḥ
चिररात्रोषितेषु cirarātroṣiteṣu