| Singular | Dual | Plural | |
| Nominative |
चिरायात्
cirāyāt |
चिरायाती
cirāyātī |
चिरायान्ति
cirāyānti |
| Vocative |
चिरायात्
cirāyāt |
चिरायाती
cirāyātī |
चिरायान्ति
cirāyānti |
| Accusative |
चिरायात्
cirāyāt |
चिरायाती
cirāyātī |
चिरायान्ति
cirāyānti |
| Instrumental |
चिरायाता
cirāyātā |
चिरायाद्भ्याम्
cirāyādbhyām |
चिरायाद्भिः
cirāyādbhiḥ |
| Dative |
चिरायाते
cirāyāte |
चिरायाद्भ्याम्
cirāyādbhyām |
चिरायाद्भ्यः
cirāyādbhyaḥ |
| Ablative |
चिरायातः
cirāyātaḥ |
चिरायाद्भ्याम्
cirāyādbhyām |
चिरायाद्भ्यः
cirāyādbhyaḥ |
| Genitive |
चिरायातः
cirāyātaḥ |
चिरायातोः
cirāyātoḥ |
चिरायाताम्
cirāyātām |
| Locative |
चिरायाति
cirāyāti |
चिरायातोः
cirāyātoḥ |
चिरायात्सु
cirāyātsu |