| Singular | Dual | Plural |
| Nominative |
चिह्नयितव्या
cihnayitavyā
|
चिह्नयितव्ये
cihnayitavye
|
चिह्नयितव्याः
cihnayitavyāḥ
|
| Vocative |
चिह्नयितव्ये
cihnayitavye
|
चिह्नयितव्ये
cihnayitavye
|
चिह्नयितव्याः
cihnayitavyāḥ
|
| Accusative |
चिह्नयितव्याम्
cihnayitavyām
|
चिह्नयितव्ये
cihnayitavye
|
चिह्नयितव्याः
cihnayitavyāḥ
|
| Instrumental |
चिह्नयितव्यया
cihnayitavyayā
|
चिह्नयितव्याभ्याम्
cihnayitavyābhyām
|
चिह्नयितव्याभिः
cihnayitavyābhiḥ
|
| Dative |
चिह्नयितव्यायै
cihnayitavyāyai
|
चिह्नयितव्याभ्याम्
cihnayitavyābhyām
|
चिह्नयितव्याभ्यः
cihnayitavyābhyaḥ
|
| Ablative |
चिह्नयितव्यायाः
cihnayitavyāyāḥ
|
चिह्नयितव्याभ्याम्
cihnayitavyābhyām
|
चिह्नयितव्याभ्यः
cihnayitavyābhyaḥ
|
| Genitive |
चिह्नयितव्यायाः
cihnayitavyāyāḥ
|
चिह्नयितव्ययोः
cihnayitavyayoḥ
|
चिह्नयितव्यानाम्
cihnayitavyānām
|
| Locative |
चिह्नयितव्यायाम्
cihnayitavyāyām
|
चिह्नयितव्ययोः
cihnayitavyayoḥ
|
चिह्नयितव्यासु
cihnayitavyāsu
|