Sanskrit tools

Sanskrit declension


Declension of चिह्नयितव्या cihnayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिह्नयितव्या cihnayitavyā
चिह्नयितव्ये cihnayitavye
चिह्नयितव्याः cihnayitavyāḥ
Vocative चिह्नयितव्ये cihnayitavye
चिह्नयितव्ये cihnayitavye
चिह्नयितव्याः cihnayitavyāḥ
Accusative चिह्नयितव्याम् cihnayitavyām
चिह्नयितव्ये cihnayitavye
चिह्नयितव्याः cihnayitavyāḥ
Instrumental चिह्नयितव्यया cihnayitavyayā
चिह्नयितव्याभ्याम् cihnayitavyābhyām
चिह्नयितव्याभिः cihnayitavyābhiḥ
Dative चिह्नयितव्यायै cihnayitavyāyai
चिह्नयितव्याभ्याम् cihnayitavyābhyām
चिह्नयितव्याभ्यः cihnayitavyābhyaḥ
Ablative चिह्नयितव्यायाः cihnayitavyāyāḥ
चिह्नयितव्याभ्याम् cihnayitavyābhyām
चिह्नयितव्याभ्यः cihnayitavyābhyaḥ
Genitive चिह्नयितव्यायाः cihnayitavyāyāḥ
चिह्नयितव्ययोः cihnayitavyayoḥ
चिह्नयितव्यानाम् cihnayitavyānām
Locative चिह्नयितव्यायाम् cihnayitavyāyām
चिह्नयितव्ययोः cihnayitavyayoḥ
चिह्नयितव्यासु cihnayitavyāsu