| Singular | Dual | Plural |
| Nominative |
चीनराजपुत्रः
cīnarājaputraḥ
|
चीनराजपुत्रौ
cīnarājaputrau
|
चीनराजपुत्राः
cīnarājaputrāḥ
|
| Vocative |
चीनराजपुत्र
cīnarājaputra
|
चीनराजपुत्रौ
cīnarājaputrau
|
चीनराजपुत्राः
cīnarājaputrāḥ
|
| Accusative |
चीनराजपुत्रम्
cīnarājaputram
|
चीनराजपुत्रौ
cīnarājaputrau
|
चीनराजपुत्रान्
cīnarājaputrān
|
| Instrumental |
चीनराजपुत्रेण
cīnarājaputreṇa
|
चीनराजपुत्राभ्याम्
cīnarājaputrābhyām
|
चीनराजपुत्रैः
cīnarājaputraiḥ
|
| Dative |
चीनराजपुत्राय
cīnarājaputrāya
|
चीनराजपुत्राभ्याम्
cīnarājaputrābhyām
|
चीनराजपुत्रेभ्यः
cīnarājaputrebhyaḥ
|
| Ablative |
चीनराजपुत्रात्
cīnarājaputrāt
|
चीनराजपुत्राभ्याम्
cīnarājaputrābhyām
|
चीनराजपुत्रेभ्यः
cīnarājaputrebhyaḥ
|
| Genitive |
चीनराजपुत्रस्य
cīnarājaputrasya
|
चीनराजपुत्रयोः
cīnarājaputrayoḥ
|
चीनराजपुत्राणाम्
cīnarājaputrāṇām
|
| Locative |
चीनराजपुत्रे
cīnarājaputre
|
चीनराजपुत्रयोः
cīnarājaputrayoḥ
|
चीनराजपुत्रेषु
cīnarājaputreṣu
|