| Singular | Dual | Plural | |
| Nominative |
चीरभृत्
cīrabhṛt |
चीरभृतौ
cīrabhṛtau |
चीरभृतः
cīrabhṛtaḥ |
| Vocative |
चीरभृत्
cīrabhṛt |
चीरभृतौ
cīrabhṛtau |
चीरभृतः
cīrabhṛtaḥ |
| Accusative |
चीरभृतम्
cīrabhṛtam |
चीरभृतौ
cīrabhṛtau |
चीरभृतः
cīrabhṛtaḥ |
| Instrumental |
चीरभृता
cīrabhṛtā |
चीरभृद्भ्याम्
cīrabhṛdbhyām |
चीरभृद्भिः
cīrabhṛdbhiḥ |
| Dative |
चीरभृते
cīrabhṛte |
चीरभृद्भ्याम्
cīrabhṛdbhyām |
चीरभृद्भ्यः
cīrabhṛdbhyaḥ |
| Ablative |
चीरभृतः
cīrabhṛtaḥ |
चीरभृद्भ्याम्
cīrabhṛdbhyām |
चीरभृद्भ्यः
cīrabhṛdbhyaḥ |
| Genitive |
चीरभृतः
cīrabhṛtaḥ |
चीरभृतोः
cīrabhṛtoḥ |
चीरभृताम्
cīrabhṛtām |
| Locative |
चीरभृति
cīrabhṛti |
चीरभृतोः
cīrabhṛtoḥ |
चीरभृत्सु
cīrabhṛtsu |