| Singular | Dual | Plural | |
| Nominative |
चीरका
cīrakā |
चीरके
cīrake |
चीरकाः
cīrakāḥ |
| Vocative |
चीरके
cīrake |
चीरके
cīrake |
चीरकाः
cīrakāḥ |
| Accusative |
चीरकाम्
cīrakām |
चीरके
cīrake |
चीरकाः
cīrakāḥ |
| Instrumental |
चीरकया
cīrakayā |
चीरकाभ्याम्
cīrakābhyām |
चीरकाभिः
cīrakābhiḥ |
| Dative |
चीरकायै
cīrakāyai |
चीरकाभ्याम्
cīrakābhyām |
चीरकाभ्यः
cīrakābhyaḥ |
| Ablative |
चीरकायाः
cīrakāyāḥ |
चीरकाभ्याम्
cīrakābhyām |
चीरकाभ्यः
cīrakābhyaḥ |
| Genitive |
चीरकायाः
cīrakāyāḥ |
चीरकयोः
cīrakayoḥ |
चीरकाणाम्
cīrakāṇām |
| Locative |
चीरकायाम्
cīrakāyām |
चीरकयोः
cīrakayoḥ |
चीरकासु
cīrakāsu |