| Singular | Dual | Plural | |
| Nominative |
चीरिता
cīritā |
चीरिते
cīrite |
चीरिताः
cīritāḥ |
| Vocative |
चीरिते
cīrite |
चीरिते
cīrite |
चीरिताः
cīritāḥ |
| Accusative |
चीरिताम्
cīritām |
चीरिते
cīrite |
चीरिताः
cīritāḥ |
| Instrumental |
चीरितया
cīritayā |
चीरिताभ्याम्
cīritābhyām |
चीरिताभिः
cīritābhiḥ |
| Dative |
चीरितायै
cīritāyai |
चीरिताभ्याम्
cīritābhyām |
चीरिताभ्यः
cīritābhyaḥ |
| Ablative |
चीरितायाः
cīritāyāḥ |
चीरिताभ्याम्
cīritābhyām |
चीरिताभ्यः
cīritābhyaḥ |
| Genitive |
चीरितायाः
cīritāyāḥ |
चीरितयोः
cīritayoḥ |
चीरितानाम्
cīritānām |
| Locative |
चीरितायाम्
cīritāyām |
चीरितयोः
cīritayoḥ |
चीरितासु
cīritāsu |