Sanskrit tools

Sanskrit declension


Declension of छमण्डल chamaṇḍala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छमण्डलम् chamaṇḍalam
छमण्डले chamaṇḍale
छमण्डलानि chamaṇḍalāni
Vocative छमण्डल chamaṇḍala
छमण्डले chamaṇḍale
छमण्डलानि chamaṇḍalāni
Accusative छमण्डलम् chamaṇḍalam
छमण्डले chamaṇḍale
छमण्डलानि chamaṇḍalāni
Instrumental छमण्डलेन chamaṇḍalena
छमण्डलाभ्याम् chamaṇḍalābhyām
छमण्डलैः chamaṇḍalaiḥ
Dative छमण्डलाय chamaṇḍalāya
छमण्डलाभ्याम् chamaṇḍalābhyām
छमण्डलेभ्यः chamaṇḍalebhyaḥ
Ablative छमण्डलात् chamaṇḍalāt
छमण्डलाभ्याम् chamaṇḍalābhyām
छमण्डलेभ्यः chamaṇḍalebhyaḥ
Genitive छमण्डलस्य chamaṇḍalasya
छमण्डलयोः chamaṇḍalayoḥ
छमण्डलानाम् chamaṇḍalānām
Locative छमण्डले chamaṇḍale
छमण्डलयोः chamaṇḍalayoḥ
छमण्डलेषु chamaṇḍaleṣu