Sanskrit tools

Sanskrit declension


Declension of छत्त्र chattra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रम् chattram
छत्त्रे chattre
छत्त्राणि chattrāṇi
Vocative छत्त्र chattra
छत्त्रे chattre
छत्त्राणि chattrāṇi
Accusative छत्त्रम् chattram
छत्त्रे chattre
छत्त्राणि chattrāṇi
Instrumental छत्त्रेण chattreṇa
छत्त्राभ्याम् chattrābhyām
छत्त्रैः chattraiḥ
Dative छत्त्राय chattrāya
छत्त्राभ्याम् chattrābhyām
छत्त्रेभ्यः chattrebhyaḥ
Ablative छत्त्रात् chattrāt
छत्त्राभ्याम् chattrābhyām
छत्त्रेभ्यः chattrebhyaḥ
Genitive छत्त्रस्य chattrasya
छत्त्रयोः chattrayoḥ
छत्त्राणाम् chattrāṇām
Locative छत्त्रे chattre
छत्त्रयोः chattrayoḥ
छत्त्रेषु chattreṣu