Sanskrit tools

Sanskrit declension


Declension of छत्त्रगुच्छ chattraguccha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रगुच्छः chattragucchaḥ
छत्त्रगुच्छौ chattragucchau
छत्त्रगुच्छाः chattragucchāḥ
Vocative छत्त्रगुच्छ chattraguccha
छत्त्रगुच्छौ chattragucchau
छत्त्रगुच्छाः chattragucchāḥ
Accusative छत्त्रगुच्छम् chattraguccham
छत्त्रगुच्छौ chattragucchau
छत्त्रगुच्छान् chattragucchān
Instrumental छत्त्रगुच्छेन chattragucchena
छत्त्रगुच्छाभ्याम् chattragucchābhyām
छत्त्रगुच्छैः chattragucchaiḥ
Dative छत्त्रगुच्छाय chattragucchāya
छत्त्रगुच्छाभ्याम् chattragucchābhyām
छत्त्रगुच्छेभ्यः chattragucchebhyaḥ
Ablative छत्त्रगुच्छात् chattragucchāt
छत्त्रगुच्छाभ्याम् chattragucchābhyām
छत्त्रगुच्छेभ्यः chattragucchebhyaḥ
Genitive छत्त्रगुच्छस्य chattragucchasya
छत्त्रगुच्छयोः chattragucchayoḥ
छत्त्रगुच्छानाम् chattragucchānām
Locative छत्त्रगुच्छे chattragucche
छत्त्रगुच्छयोः chattragucchayoḥ
छत्त्रगुच्छेषु chattraguccheṣu