| Singular | Dual | Plural |
| Nominative |
छत्त्रगुच्छः
chattragucchaḥ
|
छत्त्रगुच्छौ
chattragucchau
|
छत्त्रगुच्छाः
chattragucchāḥ
|
| Vocative |
छत्त्रगुच्छ
chattraguccha
|
छत्त्रगुच्छौ
chattragucchau
|
छत्त्रगुच्छाः
chattragucchāḥ
|
| Accusative |
छत्त्रगुच्छम्
chattraguccham
|
छत्त्रगुच्छौ
chattragucchau
|
छत्त्रगुच्छान्
chattragucchān
|
| Instrumental |
छत्त्रगुच्छेन
chattragucchena
|
छत्त्रगुच्छाभ्याम्
chattragucchābhyām
|
छत्त्रगुच्छैः
chattragucchaiḥ
|
| Dative |
छत्त्रगुच्छाय
chattragucchāya
|
छत्त्रगुच्छाभ्याम्
chattragucchābhyām
|
छत्त्रगुच्छेभ्यः
chattragucchebhyaḥ
|
| Ablative |
छत्त्रगुच्छात्
chattragucchāt
|
छत्त्रगुच्छाभ्याम्
chattragucchābhyām
|
छत्त्रगुच्छेभ्यः
chattragucchebhyaḥ
|
| Genitive |
छत्त्रगुच्छस्य
chattragucchasya
|
छत्त्रगुच्छयोः
chattragucchayoḥ
|
छत्त्रगुच्छानाम्
chattragucchānām
|
| Locative |
छत्त्रगुच्छे
chattragucche
|
छत्त्रगुच्छयोः
chattragucchayoḥ
|
छत्त्रगुच्छेषु
chattraguccheṣu
|