Sanskrit tools

Sanskrit declension


Declension of छत्त्रधान्य chattradhānya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रधान्यम् chattradhānyam
छत्त्रधान्ये chattradhānye
छत्त्रधान्यानि chattradhānyāni
Vocative छत्त्रधान्य chattradhānya
छत्त्रधान्ये chattradhānye
छत्त्रधान्यानि chattradhānyāni
Accusative छत्त्रधान्यम् chattradhānyam
छत्त्रधान्ये chattradhānye
छत्त्रधान्यानि chattradhānyāni
Instrumental छत्त्रधान्येन chattradhānyena
छत्त्रधान्याभ्याम् chattradhānyābhyām
छत्त्रधान्यैः chattradhānyaiḥ
Dative छत्त्रधान्याय chattradhānyāya
छत्त्रधान्याभ्याम् chattradhānyābhyām
छत्त्रधान्येभ्यः chattradhānyebhyaḥ
Ablative छत्त्रधान्यात् chattradhānyāt
छत्त्रधान्याभ्याम् chattradhānyābhyām
छत्त्रधान्येभ्यः chattradhānyebhyaḥ
Genitive छत्त्रधान्यस्य chattradhānyasya
छत्त्रधान्ययोः chattradhānyayoḥ
छत्त्रधान्यानाम् chattradhānyānām
Locative छत्त्रधान्ये chattradhānye
छत्त्रधान्ययोः chattradhānyayoḥ
छत्त्रधान्येषु chattradhānyeṣu