| Singular | Dual | Plural |
Nominative |
छत्त्रधान्यम्
chattradhānyam
|
छत्त्रधान्ये
chattradhānye
|
छत्त्रधान्यानि
chattradhānyāni
|
Vocative |
छत्त्रधान्य
chattradhānya
|
छत्त्रधान्ये
chattradhānye
|
छत्त्रधान्यानि
chattradhānyāni
|
Accusative |
छत्त्रधान्यम्
chattradhānyam
|
छत्त्रधान्ये
chattradhānye
|
छत्त्रधान्यानि
chattradhānyāni
|
Instrumental |
छत्त्रधान्येन
chattradhānyena
|
छत्त्रधान्याभ्याम्
chattradhānyābhyām
|
छत्त्रधान्यैः
chattradhānyaiḥ
|
Dative |
छत्त्रधान्याय
chattradhānyāya
|
छत्त्रधान्याभ्याम्
chattradhānyābhyām
|
छत्त्रधान्येभ्यः
chattradhānyebhyaḥ
|
Ablative |
छत्त्रधान्यात्
chattradhānyāt
|
छत्त्रधान्याभ्याम्
chattradhānyābhyām
|
छत्त्रधान्येभ्यः
chattradhānyebhyaḥ
|
Genitive |
छत्त्रधान्यस्य
chattradhānyasya
|
छत्त्रधान्ययोः
chattradhānyayoḥ
|
छत्त्रधान्यानाम्
chattradhānyānām
|
Locative |
छत्त्रधान्ये
chattradhānye
|
छत्त्रधान्ययोः
chattradhānyayoḥ
|
छत्त्रधान्येषु
chattradhānyeṣu
|