Sanskrit tools

Sanskrit declension


Declension of छत्त्रधारिन् chattradhārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative छत्त्रधारी chattradhārī
छत्त्रधारिणौ chattradhāriṇau
छत्त्रधारिणः chattradhāriṇaḥ
Vocative छत्त्रधारिन् chattradhārin
छत्त्रधारिणौ chattradhāriṇau
छत्त्रधारिणः chattradhāriṇaḥ
Accusative छत्त्रधारिणम् chattradhāriṇam
छत्त्रधारिणौ chattradhāriṇau
छत्त्रधारिणः chattradhāriṇaḥ
Instrumental छत्त्रधारिणा chattradhāriṇā
छत्त्रधारिभ्याम् chattradhāribhyām
छत्त्रधारिभिः chattradhāribhiḥ
Dative छत्त्रधारिणे chattradhāriṇe
छत्त्रधारिभ्याम् chattradhāribhyām
छत्त्रधारिभ्यः chattradhāribhyaḥ
Ablative छत्त्रधारिणः chattradhāriṇaḥ
छत्त्रधारिभ्याम् chattradhāribhyām
छत्त्रधारिभ्यः chattradhāribhyaḥ
Genitive छत्त्रधारिणः chattradhāriṇaḥ
छत्त्रधारिणोः chattradhāriṇoḥ
छत्त्रधारिणम् chattradhāriṇam
Locative छत्त्रधारिणि chattradhāriṇi
छत्त्रधारिणोः chattradhāriṇoḥ
छत्त्रधारिषु chattradhāriṣu