Sanskrit tools

Sanskrit declension


Declension of छत्त्रपुष्पक chattrapuṣpaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रपुष्पकः chattrapuṣpakaḥ
छत्त्रपुष्पकौ chattrapuṣpakau
छत्त्रपुष्पकाः chattrapuṣpakāḥ
Vocative छत्त्रपुष्पक chattrapuṣpaka
छत्त्रपुष्पकौ chattrapuṣpakau
छत्त्रपुष्पकाः chattrapuṣpakāḥ
Accusative छत्त्रपुष्पकम् chattrapuṣpakam
छत्त्रपुष्पकौ chattrapuṣpakau
छत्त्रपुष्पकान् chattrapuṣpakān
Instrumental छत्त्रपुष्पकेण chattrapuṣpakeṇa
छत्त्रपुष्पकाभ्याम् chattrapuṣpakābhyām
छत्त्रपुष्पकैः chattrapuṣpakaiḥ
Dative छत्त्रपुष्पकाय chattrapuṣpakāya
छत्त्रपुष्पकाभ्याम् chattrapuṣpakābhyām
छत्त्रपुष्पकेभ्यः chattrapuṣpakebhyaḥ
Ablative छत्त्रपुष्पकात् chattrapuṣpakāt
छत्त्रपुष्पकाभ्याम् chattrapuṣpakābhyām
छत्त्रपुष्पकेभ्यः chattrapuṣpakebhyaḥ
Genitive छत्त्रपुष्पकस्य chattrapuṣpakasya
छत्त्रपुष्पकयोः chattrapuṣpakayoḥ
छत्त्रपुष्पकाणाम् chattrapuṣpakāṇām
Locative छत्त्रपुष्पके chattrapuṣpake
छत्त्रपुष्पकयोः chattrapuṣpakayoḥ
छत्त्रपुष्पकेषु chattrapuṣpakeṣu