Singular | Dual | Plural | |
Nominative |
छत्त्रयुक्तिः
chattrayuktiḥ |
छत्त्रयुक्ती
chattrayuktī |
छत्त्रयुक्तयः
chattrayuktayaḥ |
Vocative |
छत्त्रयुक्ते
chattrayukte |
छत्त्रयुक्ती
chattrayuktī |
छत्त्रयुक्तयः
chattrayuktayaḥ |
Accusative |
छत्त्रयुक्तिम्
chattrayuktim |
छत्त्रयुक्ती
chattrayuktī |
छत्त्रयुक्तीः
chattrayuktīḥ |
Instrumental |
छत्त्रयुक्त्या
chattrayuktyā |
छत्त्रयुक्तिभ्याम्
chattrayuktibhyām |
छत्त्रयुक्तिभिः
chattrayuktibhiḥ |
Dative |
छत्त्रयुक्तये
chattrayuktaye छत्त्रयुक्त्यै chattrayuktyai |
छत्त्रयुक्तिभ्याम्
chattrayuktibhyām |
छत्त्रयुक्तिभ्यः
chattrayuktibhyaḥ |
Ablative |
छत्त्रयुक्तेः
chattrayukteḥ छत्त्रयुक्त्याः chattrayuktyāḥ |
छत्त्रयुक्तिभ्याम्
chattrayuktibhyām |
छत्त्रयुक्तिभ्यः
chattrayuktibhyaḥ |
Genitive |
छत्त्रयुक्तेः
chattrayukteḥ छत्त्रयुक्त्याः chattrayuktyāḥ |
छत्त्रयुक्त्योः
chattrayuktyoḥ |
छत्त्रयुक्तीनाम्
chattrayuktīnām |
Locative |
छत्त्रयुक्तौ
chattrayuktau छत्त्रयुक्त्याम् chattrayuktyām |
छत्त्रयुक्त्योः
chattrayuktyoḥ |
छत्त्रयुक्तिषु
chattrayuktiṣu |