| Singular | Dual | Plural |
| Nominative |
छत्त्रवान्
chattravān
|
छत्त्रवन्तौ
chattravantau
|
छत्त्रवन्तः
chattravantaḥ
|
| Vocative |
छत्त्रवन्
chattravan
|
छत्त्रवन्तौ
chattravantau
|
छत्त्रवन्तः
chattravantaḥ
|
| Accusative |
छत्त्रवन्तम्
chattravantam
|
छत्त्रवन्तौ
chattravantau
|
छत्त्रवतः
chattravataḥ
|
| Instrumental |
छत्त्रवता
chattravatā
|
छत्त्रवद्भ्याम्
chattravadbhyām
|
छत्त्रवद्भिः
chattravadbhiḥ
|
| Dative |
छत्त्रवते
chattravate
|
छत्त्रवद्भ्याम्
chattravadbhyām
|
छत्त्रवद्भ्यः
chattravadbhyaḥ
|
| Ablative |
छत्त्रवतः
chattravataḥ
|
छत्त्रवद्भ्याम्
chattravadbhyām
|
छत्त्रवद्भ्यः
chattravadbhyaḥ
|
| Genitive |
छत्त्रवतः
chattravataḥ
|
छत्त्रवतोः
chattravatoḥ
|
छत्त्रवताम्
chattravatām
|
| Locative |
छत्त्रवति
chattravati
|
छत्त्रवतोः
chattravatoḥ
|
छत्त्रवत्सु
chattravatsu
|