Sanskrit tools

Sanskrit declension


Declension of छत्त्रवृक्ष chattravṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रवृक्षः chattravṛkṣaḥ
छत्त्रवृक्षौ chattravṛkṣau
छत्त्रवृक्षाः chattravṛkṣāḥ
Vocative छत्त्रवृक्ष chattravṛkṣa
छत्त्रवृक्षौ chattravṛkṣau
छत्त्रवृक्षाः chattravṛkṣāḥ
Accusative छत्त्रवृक्षम् chattravṛkṣam
छत्त्रवृक्षौ chattravṛkṣau
छत्त्रवृक्षान् chattravṛkṣān
Instrumental छत्त्रवृक्षेण chattravṛkṣeṇa
छत्त्रवृक्षाभ्याम् chattravṛkṣābhyām
छत्त्रवृक्षैः chattravṛkṣaiḥ
Dative छत्त्रवृक्षाय chattravṛkṣāya
छत्त्रवृक्षाभ्याम् chattravṛkṣābhyām
छत्त्रवृक्षेभ्यः chattravṛkṣebhyaḥ
Ablative छत्त्रवृक्षात् chattravṛkṣāt
छत्त्रवृक्षाभ्याम् chattravṛkṣābhyām
छत्त्रवृक्षेभ्यः chattravṛkṣebhyaḥ
Genitive छत्त्रवृक्षस्य chattravṛkṣasya
छत्त्रवृक्षयोः chattravṛkṣayoḥ
छत्त्रवृक्षाणाम् chattravṛkṣāṇām
Locative छत्त्रवृक्षे chattravṛkṣe
छत्त्रवृक्षयोः chattravṛkṣayoḥ
छत्त्रवृक्षेषु chattravṛkṣeṣu