| Singular | Dual | Plural |
Nominative |
छत्त्रवृक्षः
chattravṛkṣaḥ
|
छत्त्रवृक्षौ
chattravṛkṣau
|
छत्त्रवृक्षाः
chattravṛkṣāḥ
|
Vocative |
छत्त्रवृक्ष
chattravṛkṣa
|
छत्त्रवृक्षौ
chattravṛkṣau
|
छत्त्रवृक्षाः
chattravṛkṣāḥ
|
Accusative |
छत्त्रवृक्षम्
chattravṛkṣam
|
छत्त्रवृक्षौ
chattravṛkṣau
|
छत्त्रवृक्षान्
chattravṛkṣān
|
Instrumental |
छत्त्रवृक्षेण
chattravṛkṣeṇa
|
छत्त्रवृक्षाभ्याम्
chattravṛkṣābhyām
|
छत्त्रवृक्षैः
chattravṛkṣaiḥ
|
Dative |
छत्त्रवृक्षाय
chattravṛkṣāya
|
छत्त्रवृक्षाभ्याम्
chattravṛkṣābhyām
|
छत्त्रवृक्षेभ्यः
chattravṛkṣebhyaḥ
|
Ablative |
छत्त्रवृक्षात्
chattravṛkṣāt
|
छत्त्रवृक्षाभ्याम्
chattravṛkṣābhyām
|
छत्त्रवृक्षेभ्यः
chattravṛkṣebhyaḥ
|
Genitive |
छत्त्रवृक्षस्य
chattravṛkṣasya
|
छत्त्रवृक्षयोः
chattravṛkṣayoḥ
|
छत्त्रवृक्षाणाम्
chattravṛkṣāṇām
|
Locative |
छत्त्रवृक्षे
chattravṛkṣe
|
छत्त्रवृक्षयोः
chattravṛkṣayoḥ
|
छत्त्रवृक्षेषु
chattravṛkṣeṣu
|