| Singular | Dual | Plural |
Nominative |
छत्त्रसिंहम्
chattrasiṁham
|
छत्त्रसिंहे
chattrasiṁhe
|
छत्त्रसिंहानि
chattrasiṁhāni
|
Vocative |
छत्त्रसिंह
chattrasiṁha
|
छत्त्रसिंहे
chattrasiṁhe
|
छत्त्रसिंहानि
chattrasiṁhāni
|
Accusative |
छत्त्रसिंहम्
chattrasiṁham
|
छत्त्रसिंहे
chattrasiṁhe
|
छत्त्रसिंहानि
chattrasiṁhāni
|
Instrumental |
छत्त्रसिंहेन
chattrasiṁhena
|
छत्त्रसिंहाभ्याम्
chattrasiṁhābhyām
|
छत्त्रसिंहैः
chattrasiṁhaiḥ
|
Dative |
छत्त्रसिंहाय
chattrasiṁhāya
|
छत्त्रसिंहाभ्याम्
chattrasiṁhābhyām
|
छत्त्रसिंहेभ्यः
chattrasiṁhebhyaḥ
|
Ablative |
छत्त्रसिंहात्
chattrasiṁhāt
|
छत्त्रसिंहाभ्याम्
chattrasiṁhābhyām
|
छत्त्रसिंहेभ्यः
chattrasiṁhebhyaḥ
|
Genitive |
छत्त्रसिंहस्य
chattrasiṁhasya
|
छत्त्रसिंहयोः
chattrasiṁhayoḥ
|
छत्त्रसिंहानाम्
chattrasiṁhānām
|
Locative |
छत्त्रसिंहे
chattrasiṁhe
|
छत्त्रसिंहयोः
chattrasiṁhayoḥ
|
छत्त्रसिंहेषु
chattrasiṁheṣu
|