Sanskrit tools

Sanskrit declension


Declension of छत्त्रसिंह chattrasiṁha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रसिंहम् chattrasiṁham
छत्त्रसिंहे chattrasiṁhe
छत्त्रसिंहानि chattrasiṁhāni
Vocative छत्त्रसिंह chattrasiṁha
छत्त्रसिंहे chattrasiṁhe
छत्त्रसिंहानि chattrasiṁhāni
Accusative छत्त्रसिंहम् chattrasiṁham
छत्त्रसिंहे chattrasiṁhe
छत्त्रसिंहानि chattrasiṁhāni
Instrumental छत्त्रसिंहेन chattrasiṁhena
छत्त्रसिंहाभ्याम् chattrasiṁhābhyām
छत्त्रसिंहैः chattrasiṁhaiḥ
Dative छत्त्रसिंहाय chattrasiṁhāya
छत्त्रसिंहाभ्याम् chattrasiṁhābhyām
छत्त्रसिंहेभ्यः chattrasiṁhebhyaḥ
Ablative छत्त्रसिंहात् chattrasiṁhāt
छत्त्रसिंहाभ्याम् chattrasiṁhābhyām
छत्त्रसिंहेभ्यः chattrasiṁhebhyaḥ
Genitive छत्त्रसिंहस्य chattrasiṁhasya
छत्त्रसिंहयोः chattrasiṁhayoḥ
छत्त्रसिंहानाम् chattrasiṁhānām
Locative छत्त्रसिंहे chattrasiṁhe
छत्त्रसिंहयोः chattrasiṁhayoḥ
छत्त्रसिंहेषु chattrasiṁheṣu