Sanskrit tools

Sanskrit declension


Declension of छत्त्रहय chattrahaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रहयः chattrahayaḥ
छत्त्रहयौ chattrahayau
छत्त्रहयाः chattrahayāḥ
Vocative छत्त्रहय chattrahaya
छत्त्रहयौ chattrahayau
छत्त्रहयाः chattrahayāḥ
Accusative छत्त्रहयम् chattrahayam
छत्त्रहयौ chattrahayau
छत्त्रहयान् chattrahayān
Instrumental छत्त्रहयेण chattrahayeṇa
छत्त्रहयाभ्याम् chattrahayābhyām
छत्त्रहयैः chattrahayaiḥ
Dative छत्त्रहयाय chattrahayāya
छत्त्रहयाभ्याम् chattrahayābhyām
छत्त्रहयेभ्यः chattrahayebhyaḥ
Ablative छत्त्रहयात् chattrahayāt
छत्त्रहयाभ्याम् chattrahayābhyām
छत्त्रहयेभ्यः chattrahayebhyaḥ
Genitive छत्त्रहयस्य chattrahayasya
छत्त्रहययोः chattrahayayoḥ
छत्त्रहयाणाम् chattrahayāṇām
Locative छत्त्रहये chattrahaye
छत्त्रहययोः chattrahayayoḥ
छत्त्रहयेषु chattrahayeṣu