Sanskrit tools

Sanskrit declension


Declension of छत्त्रिका chattrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रिका chattrikā
छत्त्रिके chattrike
छत्त्रिकाः chattrikāḥ
Vocative छत्त्रिके chattrike
छत्त्रिके chattrike
छत्त्रिकाः chattrikāḥ
Accusative छत्त्रिकाम् chattrikām
छत्त्रिके chattrike
छत्त्रिकाः chattrikāḥ
Instrumental छत्त्रिकया chattrikayā
छत्त्रिकाभ्याम् chattrikābhyām
छत्त्रिकाभिः chattrikābhiḥ
Dative छत्त्रिकायै chattrikāyai
छत्त्रिकाभ्याम् chattrikābhyām
छत्त्रिकाभ्यः chattrikābhyaḥ
Ablative छत्त्रिकायाः chattrikāyāḥ
छत्त्रिकाभ्याम् chattrikābhyām
छत्त्रिकाभ्यः chattrikābhyaḥ
Genitive छत्त्रिकायाः chattrikāyāḥ
छत्त्रिकयोः chattrikayoḥ
छत्त्रिकाणाम् chattrikāṇām
Locative छत्त्रिकायाम् chattrikāyām
छत्त्रिकयोः chattrikayoḥ
छत्त्रिकासु chattrikāsu