Sanskrit tools

Sanskrit declension


Declension of छत्त्राक chattrāka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्राकम् chattrākam
छत्त्राके chattrāke
छत्त्राकाणि chattrākāṇi
Vocative छत्त्राक chattrāka
छत्त्राके chattrāke
छत्त्राकाणि chattrākāṇi
Accusative छत्त्राकम् chattrākam
छत्त्राके chattrāke
छत्त्राकाणि chattrākāṇi
Instrumental छत्त्राकेण chattrākeṇa
छत्त्राकाभ्याम् chattrākābhyām
छत्त्राकैः chattrākaiḥ
Dative छत्त्राकाय chattrākāya
छत्त्राकाभ्याम् chattrākābhyām
छत्त्राकेभ्यः chattrākebhyaḥ
Ablative छत्त्राकात् chattrākāt
छत्त्राकाभ्याम् chattrākābhyām
छत्त्राकेभ्यः chattrākebhyaḥ
Genitive छत्त्राकस्य chattrākasya
छत्त्राकयोः chattrākayoḥ
छत्त्राकाणाम् chattrākāṇām
Locative छत्त्राके chattrāke
छत्त्राकयोः chattrākayoḥ
छत्त्राकेषु chattrākeṣu