Sanskrit tools

Sanskrit declension


Declension of छत्त्रिक chattrika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रिकः chattrikaḥ
छत्त्रिकौ chattrikau
छत्त्रिकाः chattrikāḥ
Vocative छत्त्रिक chattrika
छत्त्रिकौ chattrikau
छत्त्रिकाः chattrikāḥ
Accusative छत्त्रिकम् chattrikam
छत्त्रिकौ chattrikau
छत्त्रिकान् chattrikān
Instrumental छत्त्रिकेण chattrikeṇa
छत्त्रिकाभ्याम् chattrikābhyām
छत्त्रिकैः chattrikaiḥ
Dative छत्त्रिकाय chattrikāya
छत्त्रिकाभ्याम् chattrikābhyām
छत्त्रिकेभ्यः chattrikebhyaḥ
Ablative छत्त्रिकात् chattrikāt
छत्त्रिकाभ्याम् chattrikābhyām
छत्त्रिकेभ्यः chattrikebhyaḥ
Genitive छत्त्रिकस्य chattrikasya
छत्त्रिकयोः chattrikayoḥ
छत्त्रिकाणाम् chattrikāṇām
Locative छत्त्रिके chattrike
छत्त्रिकयोः chattrikayoḥ
छत्त्रिकेषु chattrikeṣu