| Singular | Dual | Plural |
Nominative |
छत्त्रिणः
chattriṇaḥ
|
छत्त्रिणौ
chattriṇau
|
छत्त्रिणाः
chattriṇāḥ
|
Vocative |
छत्त्रिण
chattriṇa
|
छत्त्रिणौ
chattriṇau
|
छत्त्रिणाः
chattriṇāḥ
|
Accusative |
छत्त्रिणम्
chattriṇam
|
छत्त्रिणौ
chattriṇau
|
छत्त्रिणान्
chattriṇān
|
Instrumental |
छत्त्रिणेन
chattriṇena
|
छत्त्रिणाभ्याम्
chattriṇābhyām
|
छत्त्रिणैः
chattriṇaiḥ
|
Dative |
छत्त्रिणाय
chattriṇāya
|
छत्त्रिणाभ्याम्
chattriṇābhyām
|
छत्त्रिणेभ्यः
chattriṇebhyaḥ
|
Ablative |
छत्त्रिणात्
chattriṇāt
|
छत्त्रिणाभ्याम्
chattriṇābhyām
|
छत्त्रिणेभ्यः
chattriṇebhyaḥ
|
Genitive |
छत्त्रिणस्य
chattriṇasya
|
छत्त्रिणयोः
chattriṇayoḥ
|
छत्त्रिणानाम्
chattriṇānām
|
Locative |
छत्त्रिणे
chattriṇe
|
छत्त्रिणयोः
chattriṇayoḥ
|
छत्त्रिणेषु
chattriṇeṣu
|