Sanskrit tools

Sanskrit declension


Declension of छत्त्रिण chattriṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रिणः chattriṇaḥ
छत्त्रिणौ chattriṇau
छत्त्रिणाः chattriṇāḥ
Vocative छत्त्रिण chattriṇa
छत्त्रिणौ chattriṇau
छत्त्रिणाः chattriṇāḥ
Accusative छत्त्रिणम् chattriṇam
छत्त्रिणौ chattriṇau
छत्त्रिणान् chattriṇān
Instrumental छत्त्रिणेन chattriṇena
छत्त्रिणाभ्याम् chattriṇābhyām
छत्त्रिणैः chattriṇaiḥ
Dative छत्त्रिणाय chattriṇāya
छत्त्रिणाभ्याम् chattriṇābhyām
छत्त्रिणेभ्यः chattriṇebhyaḥ
Ablative छत्त्रिणात् chattriṇāt
छत्त्रिणाभ्याम् chattriṇābhyām
छत्त्रिणेभ्यः chattriṇebhyaḥ
Genitive छत्त्रिणस्य chattriṇasya
छत्त्रिणयोः chattriṇayoḥ
छत्त्रिणानाम् chattriṇānām
Locative छत्त्रिणे chattriṇe
छत्त्रिणयोः chattriṇayoḥ
छत्त्रिणेषु chattriṇeṣu