Sanskrit tools

Sanskrit declension


Declension of छत्त्रिन् chattrin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative छत्त्रि chattri
छत्त्रिणी chattriṇī
छत्त्रीणि chattrīṇi
Vocative छत्त्रि chattri
छत्त्रिन् chattrin
छत्त्रिणी chattriṇī
छत्त्रीणि chattrīṇi
Accusative छत्त्रि chattri
छत्त्रिणी chattriṇī
छत्त्रीणि chattrīṇi
Instrumental छत्त्रिणा chattriṇā
छत्त्रिभ्याम् chattribhyām
छत्त्रिभिः chattribhiḥ
Dative छत्त्रिणे chattriṇe
छत्त्रिभ्याम् chattribhyām
छत्त्रिभ्यः chattribhyaḥ
Ablative छत्त्रिणः chattriṇaḥ
छत्त्रिभ्याम् chattribhyām
छत्त्रिभ्यः chattribhyaḥ
Genitive छत्त्रिणः chattriṇaḥ
छत्त्रिणोः chattriṇoḥ
छत्त्रिणम् chattriṇam
Locative छत्त्रिणि chattriṇi
छत्त्रिणोः chattriṇoḥ
छत्त्रिषु chattriṣu