Singular | Dual | Plural | |
Nominative |
छत्त्री
chattrī |
छत्त्रिणौ
chattriṇau |
छत्त्रिणः
chattriṇaḥ |
Vocative |
छत्त्रिन्
chattrin |
छत्त्रिणौ
chattriṇau |
छत्त्रिणः
chattriṇaḥ |
Accusative |
छत्त्रिणम्
chattriṇam |
छत्त्रिणौ
chattriṇau |
छत्त्रिणः
chattriṇaḥ |
Instrumental |
छत्त्रिणा
chattriṇā |
छत्त्रिभ्याम्
chattribhyām |
छत्त्रिभिः
chattribhiḥ |
Dative |
छत्त्रिणे
chattriṇe |
छत्त्रिभ्याम्
chattribhyām |
छत्त्रिभ्यः
chattribhyaḥ |
Ablative |
छत्त्रिणः
chattriṇaḥ |
छत्त्रिभ्याम्
chattribhyām |
छत्त्रिभ्यः
chattribhyaḥ |
Genitive |
छत्त्रिणः
chattriṇaḥ |
छत्त्रिणोः
chattriṇoḥ |
छत्त्रिणम्
chattriṇam |
Locative |
छत्त्रिणि
chattriṇi |
छत्त्रिणोः
chattriṇoḥ |
छत्त्रिषु
chattriṣu |