Sanskrit tools

Sanskrit declension


Declension of छत्त्रिन्याय chattrinyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रिन्यायः chattrinyāyaḥ
छत्त्रिन्यायौ chattrinyāyau
छत्त्रिन्यायाः chattrinyāyāḥ
Vocative छत्त्रिन्याय chattrinyāya
छत्त्रिन्यायौ chattrinyāyau
छत्त्रिन्यायाः chattrinyāyāḥ
Accusative छत्त्रिन्यायम् chattrinyāyam
छत्त्रिन्यायौ chattrinyāyau
छत्त्रिन्यायान् chattrinyāyān
Instrumental छत्त्रिन्यायेन chattrinyāyena
छत्त्रिन्यायाभ्याम् chattrinyāyābhyām
छत्त्रिन्यायैः chattrinyāyaiḥ
Dative छत्त्रिन्यायाय chattrinyāyāya
छत्त्रिन्यायाभ्याम् chattrinyāyābhyām
छत्त्रिन्यायेभ्यः chattrinyāyebhyaḥ
Ablative छत्त्रिन्यायात् chattrinyāyāt
छत्त्रिन्यायाभ्याम् chattrinyāyābhyām
छत्त्रिन्यायेभ्यः chattrinyāyebhyaḥ
Genitive छत्त्रिन्यायस्य chattrinyāyasya
छत्त्रिन्याययोः chattrinyāyayoḥ
छत्त्रिन्यायानाम् chattrinyāyānām
Locative छत्त्रिन्याये chattrinyāye
छत्त्रिन्याययोः chattrinyāyayoḥ
छत्त्रिन्यायेषु chattrinyāyeṣu