| Singular | Dual | Plural |
Nominative |
छद्मघाती
chadmaghātī
|
छद्मघातिनौ
chadmaghātinau
|
छद्मघातिनः
chadmaghātinaḥ
|
Vocative |
छद्मघातिन्
chadmaghātin
|
छद्मघातिनौ
chadmaghātinau
|
छद्मघातिनः
chadmaghātinaḥ
|
Accusative |
छद्मघातिनम्
chadmaghātinam
|
छद्मघातिनौ
chadmaghātinau
|
छद्मघातिनः
chadmaghātinaḥ
|
Instrumental |
छद्मघातिना
chadmaghātinā
|
छद्मघातिभ्याम्
chadmaghātibhyām
|
छद्मघातिभिः
chadmaghātibhiḥ
|
Dative |
छद्मघातिने
chadmaghātine
|
छद्मघातिभ्याम्
chadmaghātibhyām
|
छद्मघातिभ्यः
chadmaghātibhyaḥ
|
Ablative |
छद्मघातिनः
chadmaghātinaḥ
|
छद्मघातिभ्याम्
chadmaghātibhyām
|
छद्मघातिभ्यः
chadmaghātibhyaḥ
|
Genitive |
छद्मघातिनः
chadmaghātinaḥ
|
छद्मघातिनोः
chadmaghātinoḥ
|
छद्मघातिनाम्
chadmaghātinām
|
Locative |
छद्मघातिनि
chadmaghātini
|
छद्मघातिनोः
chadmaghātinoḥ
|
छद्मघातिषु
chadmaghātiṣu
|