Sanskrit tools

Sanskrit declension


Declension of छद्मघातिन् chadmaghātin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative छद्मघाती chadmaghātī
छद्मघातिनौ chadmaghātinau
छद्मघातिनः chadmaghātinaḥ
Vocative छद्मघातिन् chadmaghātin
छद्मघातिनौ chadmaghātinau
छद्मघातिनः chadmaghātinaḥ
Accusative छद्मघातिनम् chadmaghātinam
छद्मघातिनौ chadmaghātinau
छद्मघातिनः chadmaghātinaḥ
Instrumental छद्मघातिना chadmaghātinā
छद्मघातिभ्याम् chadmaghātibhyām
छद्मघातिभिः chadmaghātibhiḥ
Dative छद्मघातिने chadmaghātine
छद्मघातिभ्याम् chadmaghātibhyām
छद्मघातिभ्यः chadmaghātibhyaḥ
Ablative छद्मघातिनः chadmaghātinaḥ
छद्मघातिभ्याम् chadmaghātibhyām
छद्मघातिभ्यः chadmaghātibhyaḥ
Genitive छद्मघातिनः chadmaghātinaḥ
छद्मघातिनोः chadmaghātinoḥ
छद्मघातिनाम् chadmaghātinām
Locative छद्मघातिनि chadmaghātini
छद्मघातिनोः chadmaghātinoḥ
छद्मघातिषु chadmaghātiṣu