Sanskrit tools

Sanskrit declension


Declension of छद्मघातिन् chadmaghātin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative छद्मघाति chadmaghāti
छद्मघातिनी chadmaghātinī
छद्मघातीनि chadmaghātīni
Vocative छद्मघाति chadmaghāti
छद्मघातिन् chadmaghātin
छद्मघातिनी chadmaghātinī
छद्मघातीनि chadmaghātīni
Accusative छद्मघाति chadmaghāti
छद्मघातिनी chadmaghātinī
छद्मघातीनि chadmaghātīni
Instrumental छद्मघातिना chadmaghātinā
छद्मघातिभ्याम् chadmaghātibhyām
छद्मघातिभिः chadmaghātibhiḥ
Dative छद्मघातिने chadmaghātine
छद्मघातिभ्याम् chadmaghātibhyām
छद्मघातिभ्यः chadmaghātibhyaḥ
Ablative छद्मघातिनः chadmaghātinaḥ
छद्मघातिभ्याम् chadmaghātibhyām
छद्मघातिभ्यः chadmaghātibhyaḥ
Genitive छद्मघातिनः chadmaghātinaḥ
छद्मघातिनोः chadmaghātinoḥ
छद्मघातिनाम् chadmaghātinām
Locative छद्मघातिनि chadmaghātini
छद्मघातिनोः chadmaghātinoḥ
छद्मघातिषु chadmaghātiṣu