Singular | Dual | Plural | |
Nominative |
छद्मघाति
chadmaghāti |
छद्मघातिनी
chadmaghātinī |
छद्मघातीनि
chadmaghātīni |
Vocative |
छद्मघाति
chadmaghāti छद्मघातिन् chadmaghātin |
छद्मघातिनी
chadmaghātinī |
छद्मघातीनि
chadmaghātīni |
Accusative |
छद्मघाति
chadmaghāti |
छद्मघातिनी
chadmaghātinī |
छद्मघातीनि
chadmaghātīni |
Instrumental |
छद्मघातिना
chadmaghātinā |
छद्मघातिभ्याम्
chadmaghātibhyām |
छद्मघातिभिः
chadmaghātibhiḥ |
Dative |
छद्मघातिने
chadmaghātine |
छद्मघातिभ्याम्
chadmaghātibhyām |
छद्मघातिभ्यः
chadmaghātibhyaḥ |
Ablative |
छद्मघातिनः
chadmaghātinaḥ |
छद्मघातिभ्याम्
chadmaghātibhyām |
छद्मघातिभ्यः
chadmaghātibhyaḥ |
Genitive |
छद्मघातिनः
chadmaghātinaḥ |
छद्मघातिनोः
chadmaghātinoḥ |
छद्मघातिनाम्
chadmaghātinām |
Locative |
छद्मघातिनि
chadmaghātini |
छद्मघातिनोः
chadmaghātinoḥ |
छद्मघातिषु
chadmaghātiṣu |