| Singular | Dual | Plural |
Nominative |
छद्मरूपी
chadmarūpī
|
छद्मरूपिणौ
chadmarūpiṇau
|
छद्मरूपिणः
chadmarūpiṇaḥ
|
Vocative |
छद्मरूपिन्
chadmarūpin
|
छद्मरूपिणौ
chadmarūpiṇau
|
छद्मरूपिणः
chadmarūpiṇaḥ
|
Accusative |
छद्मरूपिणम्
chadmarūpiṇam
|
छद्मरूपिणौ
chadmarūpiṇau
|
छद्मरूपिणः
chadmarūpiṇaḥ
|
Instrumental |
छद्मरूपिणा
chadmarūpiṇā
|
छद्मरूपिभ्याम्
chadmarūpibhyām
|
छद्मरूपिभिः
chadmarūpibhiḥ
|
Dative |
छद्मरूपिणे
chadmarūpiṇe
|
छद्मरूपिभ्याम्
chadmarūpibhyām
|
छद्मरूपिभ्यः
chadmarūpibhyaḥ
|
Ablative |
छद्मरूपिणः
chadmarūpiṇaḥ
|
छद्मरूपिभ्याम्
chadmarūpibhyām
|
छद्मरूपिभ्यः
chadmarūpibhyaḥ
|
Genitive |
छद्मरूपिणः
chadmarūpiṇaḥ
|
छद्मरूपिणोः
chadmarūpiṇoḥ
|
छद्मरूपिणम्
chadmarūpiṇam
|
Locative |
छद्मरूपिणि
chadmarūpiṇi
|
छद्मरूपिणोः
chadmarūpiṇoḥ
|
छद्मरूपिषु
chadmarūpiṣu
|