Singular | Dual | Plural | |
Nominative |
छद्मरूपि
chadmarūpi |
छद्मरूपिणी
chadmarūpiṇī |
छद्मरूपीणि
chadmarūpīṇi |
Vocative |
छद्मरूपि
chadmarūpi छद्मरूपिन् chadmarūpin |
छद्मरूपिणी
chadmarūpiṇī |
छद्मरूपीणि
chadmarūpīṇi |
Accusative |
छद्मरूपि
chadmarūpi |
छद्मरूपिणी
chadmarūpiṇī |
छद्मरूपीणि
chadmarūpīṇi |
Instrumental |
छद्मरूपिणा
chadmarūpiṇā |
छद्मरूपिभ्याम्
chadmarūpibhyām |
छद्मरूपिभिः
chadmarūpibhiḥ |
Dative |
छद्मरूपिणे
chadmarūpiṇe |
छद्मरूपिभ्याम्
chadmarūpibhyām |
छद्मरूपिभ्यः
chadmarūpibhyaḥ |
Ablative |
छद्मरूपिणः
chadmarūpiṇaḥ |
छद्मरूपिभ्याम्
chadmarūpibhyām |
छद्मरूपिभ्यः
chadmarūpibhyaḥ |
Genitive |
छद्मरूपिणः
chadmarūpiṇaḥ |
छद्मरूपिणोः
chadmarūpiṇoḥ |
छद्मरूपिणम्
chadmarūpiṇam |
Locative |
छद्मरूपिणि
chadmarūpiṇi |
छद्मरूपिणोः
chadmarūpiṇoḥ |
छद्मरूपिषु
chadmarūpiṣu |