| Singular | Dual | Plural |
Nominative |
छद्मस्थितम्
chadmasthitam
|
छद्मस्थिते
chadmasthite
|
छद्मस्थितानि
chadmasthitāni
|
Vocative |
छद्मस्थित
chadmasthita
|
छद्मस्थिते
chadmasthite
|
छद्मस्थितानि
chadmasthitāni
|
Accusative |
छद्मस्थितम्
chadmasthitam
|
छद्मस्थिते
chadmasthite
|
छद्मस्थितानि
chadmasthitāni
|
Instrumental |
छद्मस्थितेन
chadmasthitena
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थितैः
chadmasthitaiḥ
|
Dative |
छद्मस्थिताय
chadmasthitāya
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थितेभ्यः
chadmasthitebhyaḥ
|
Ablative |
छद्मस्थितात्
chadmasthitāt
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थितेभ्यः
chadmasthitebhyaḥ
|
Genitive |
छद्मस्थितस्य
chadmasthitasya
|
छद्मस्थितयोः
chadmasthitayoḥ
|
छद्मस्थितानाम्
chadmasthitānām
|
Locative |
छद्मस्थिते
chadmasthite
|
छद्मस्थितयोः
chadmasthitayoḥ
|
छद्मस्थितेषु
chadmasthiteṣu
|