| Singular | Dual | Plural | |
| Nominative |
अंसला
aṁsalā |
अंसले
aṁsale |
अंसलाः
aṁsalāḥ |
| Vocative |
अंसले
aṁsale |
अंसले
aṁsale |
अंसलाः
aṁsalāḥ |
| Accusative |
अंसलाम्
aṁsalām |
अंसले
aṁsale |
अंसलाः
aṁsalāḥ |
| Instrumental |
अंसलया
aṁsalayā |
अंसलाभ्याम्
aṁsalābhyām |
अंसलाभिः
aṁsalābhiḥ |
| Dative |
अंसलायै
aṁsalāyai |
अंसलाभ्याम्
aṁsalābhyām |
अंसलाभ्यः
aṁsalābhyaḥ |
| Ablative |
अंसलायाः
aṁsalāyāḥ |
अंसलाभ्याम्
aṁsalābhyām |
अंसलाभ्यः
aṁsalābhyaḥ |
| Genitive |
अंसलायाः
aṁsalāyāḥ |
अंसलयोः
aṁsalayoḥ |
अंसलानाम्
aṁsalānām |
| Locative |
अंसलायाम्
aṁsalāyām |
अंसलयोः
aṁsalayoḥ |
अंसलासु
aṁsalāsu |