Sanskrit tools

Sanskrit declension


Declension of छात्त्रगण्ड chāttragaṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छात्त्रगण्डः chāttragaṇḍaḥ
छात्त्रगण्डौ chāttragaṇḍau
छात्त्रगण्डाः chāttragaṇḍāḥ
Vocative छात्त्रगण्ड chāttragaṇḍa
छात्त्रगण्डौ chāttragaṇḍau
छात्त्रगण्डाः chāttragaṇḍāḥ
Accusative छात्त्रगण्डम् chāttragaṇḍam
छात्त्रगण्डौ chāttragaṇḍau
छात्त्रगण्डान् chāttragaṇḍān
Instrumental छात्त्रगण्डेन chāttragaṇḍena
छात्त्रगण्डाभ्याम् chāttragaṇḍābhyām
छात्त्रगण्डैः chāttragaṇḍaiḥ
Dative छात्त्रगण्डाय chāttragaṇḍāya
छात्त्रगण्डाभ्याम् chāttragaṇḍābhyām
छात्त्रगण्डेभ्यः chāttragaṇḍebhyaḥ
Ablative छात्त्रगण्डात् chāttragaṇḍāt
छात्त्रगण्डाभ्याम् chāttragaṇḍābhyām
छात्त्रगण्डेभ्यः chāttragaṇḍebhyaḥ
Genitive छात्त्रगण्डस्य chāttragaṇḍasya
छात्त्रगण्डयोः chāttragaṇḍayoḥ
छात्त्रगण्डानाम् chāttragaṇḍānām
Locative छात्त्रगण्डे chāttragaṇḍe
छात्त्रगण्डयोः chāttragaṇḍayoḥ
छात्त्रगण्डेषु chāttragaṇḍeṣu