Sanskrit tools

Sanskrit declension


Declension of छात्त्रगोमिन् chāttragomin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative छात्त्रगोमी chāttragomī
छात्त्रगोमिणौ chāttragomiṇau
छात्त्रगोमिणः chāttragomiṇaḥ
Vocative छात्त्रगोमिन् chāttragomin
छात्त्रगोमिणौ chāttragomiṇau
छात्त्रगोमिणः chāttragomiṇaḥ
Accusative छात्त्रगोमिणम् chāttragomiṇam
छात्त्रगोमिणौ chāttragomiṇau
छात्त्रगोमिणः chāttragomiṇaḥ
Instrumental छात्त्रगोमिणा chāttragomiṇā
छात्त्रगोमिभ्याम् chāttragomibhyām
छात्त्रगोमिभिः chāttragomibhiḥ
Dative छात्त्रगोमिणे chāttragomiṇe
छात्त्रगोमिभ्याम् chāttragomibhyām
छात्त्रगोमिभ्यः chāttragomibhyaḥ
Ablative छात्त्रगोमिणः chāttragomiṇaḥ
छात्त्रगोमिभ्याम् chāttragomibhyām
छात्त्रगोमिभ्यः chāttragomibhyaḥ
Genitive छात्त्रगोमिणः chāttragomiṇaḥ
छात्त्रगोमिणोः chāttragomiṇoḥ
छात्त्रगोमिणम् chāttragomiṇam
Locative छात्त्रगोमिणि chāttragomiṇi
छात्त्रगोमिणोः chāttragomiṇoḥ
छात्त्रगोमिषु chāttragomiṣu