Sanskrit tools

Sanskrit declension


Declension of छात्त्रप्रिया chāttrapriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छात्त्रप्रिया chāttrapriyā
छात्त्रप्रिये chāttrapriye
छात्त्रप्रियाः chāttrapriyāḥ
Vocative छात्त्रप्रिये chāttrapriye
छात्त्रप्रिये chāttrapriye
छात्त्रप्रियाः chāttrapriyāḥ
Accusative छात्त्रप्रियाम् chāttrapriyām
छात्त्रप्रिये chāttrapriye
छात्त्रप्रियाः chāttrapriyāḥ
Instrumental छात्त्रप्रियया chāttrapriyayā
छात्त्रप्रियाभ्याम् chāttrapriyābhyām
छात्त्रप्रियाभिः chāttrapriyābhiḥ
Dative छात्त्रप्रियायै chāttrapriyāyai
छात्त्रप्रियाभ्याम् chāttrapriyābhyām
छात्त्रप्रियाभ्यः chāttrapriyābhyaḥ
Ablative छात्त्रप्रियायाः chāttrapriyāyāḥ
छात्त्रप्रियाभ्याम् chāttrapriyābhyām
छात्त्रप्रियाभ्यः chāttrapriyābhyaḥ
Genitive छात्त्रप्रियायाः chāttrapriyāyāḥ
छात्त्रप्रिययोः chāttrapriyayoḥ
छात्त्रप्रियाणाम् chāttrapriyāṇām
Locative छात्त्रप्रियायाम् chāttrapriyāyām
छात्त्रप्रिययोः chāttrapriyayoḥ
छात्त्रप्रियासु chāttrapriyāsu